अध्यायः(chapter):  

यस्मात् सर्वमिदं प्रपञ्चरचितं मायाजगज्जायते ।
यस्मिंस्तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः ।
यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवम् ।
तं वन्दे पुरुषोत्तमाख्यममलं नित्यं विभुं निश्चलम् ॥ १.१॥
यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्संनिभम् ।
नित्यानन्दमयं प्रसन्नममलं सर्वेश्वरं निर्गुणम् ।
व्यक्ताव्यक्तपरं प्रपञ्चरहितं ध्यानैकगम्यं विभुम् ।
तं संसारविनाशहेतुमजरं वन्दे हरिं मुक्तिदम् ॥ १.२॥
सुपुण्ये नैमिषारण्ये पवित्रे सुमनोहरे ।
नानामुनिजनाकीर्णे नानापुष्पोपशोभिते ॥ १.३॥
सरलैः कर्णिकारैश्च पनसैर्धवखादिरैः ।
आम्रजम्बूकपित्थैश्च न्यग्रोधैर्देवदारुभिः ॥ १.४॥
अश्वत्थैः पारिजातैश्च चन्दनागुरुपाटलैः ।
बकुलैः सप्तपर्णैश्च पुंनागैर्नागकेसरैः ॥ १.५॥
शालैस्तालैस्तमालैश्च नारिकेलैस्तथार्जुनैः ।
अन्यैश्च बहुभिर्वृक्षैश्चम्पकाद्यैश्च शोभिते ॥ १.६॥
नानापक्षिगणाकीर्णे नानामृगगणैर्युते ।
नानाजलाशयैः पुण्यैर्दीर्घिकाद्यैरलंकृते ॥ १.७॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च जातिभिः ।
वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः ॥ १.८॥
सम्पन्नैर्गोकुलैश्चैव सर्वत्र समलंकृते ।
यवगोधूमचणकैर्माषमुद्गतिलेक्षुभिः ॥ १.९॥
चीनकाद्यैस्तथा मेध्यैः सस्यैश्चान्यैश्च शोभिते ।
तत्र दीप्ते हुतवहे हूयमाने महामखे ॥ १.१०॥
यजतां नैमिषेयाणां सत्त्रे द्वादशवार्षिके ।
आजग्मुस्तत्र मुनयस्तथान्येऽपि द्विजातयः ॥ १.११॥
तान् आगतान् द्विजांस्ते तु पूजां चक्रुर्यथोचिताम् ।
तेषु तत्रोपविष्टेषु ऋत्विग्भिः सहितेषु च ॥ १.१२॥
तत्राजगाम सूतस्तु मतिमांल्लोमहर्षणः ।
तं दृष्ट्वा ते मुनिवराः पूजां चक्रुर्मुदान्विताः ॥ १.१३॥
सोऽपि तान् प्रतिपूज्यैव संविवेश वरासने ।
कथां चक्रुस्तदान्योन्यं सूतेन सहिता द्विजाः ॥ १.१४॥
कथान्ते व्यासशिष्यं ते पप्रच्छुः संशयं मुदा ।
ऋत्विग्भिः सहिताः सर्वे सदस्यैः सह दीक्षिताः ॥ १.१५॥
मुनय ऊचुः ।
पुराणागमशास्त्राणि सेतिहासानि सत्तम ।
जानासि देवदैत्यानां चरितं जन्म कर्म च ॥ १.१६॥
न तेऽस्त्यविदितं किंचिद् वेदे शास्त्रे च भारते ।
पुराणे मोक्षशास्त्रे च सर्वज्ञोऽसि महामते ॥ १.१७॥
यथापूर्वमिदं सर्वमुत्पन्नं सचराचरम् ।
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ॥ १.१८॥
श्रोतुमिच्छामहे सूत ब्रूहि सर्वं यथा जगत् ।
बभूव भूयश्च यथा महाभाग भविष्यति ॥ १.१९॥
यतश्चैव जगत् सूत यतश्चैव चराचरम् ।
लीनमासीत् तथा यत्र लयमेष्यति यत्र च ॥ १.२०॥
लोमहर्षण उवाच ।
अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ १.२१॥
नमो हिरण्यगर्भाय हरये शङ्कराय च ।
वासुदेवाय ताराय सर्गस्थित्यन्तकर्मणे ॥ १.२२॥
एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः ।
अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे ॥ १.२३॥
सर्गस्थितिविनाशाय जगतो योऽजरामरः ।
मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥ १.२४॥
आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् ।
प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥ १.२५॥
ज्ञानस्वरूपमत्यन्तं निर्मलं परमार्थतः ।
तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥ १.२६॥
विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् ।
सर्वज्ञं जगतामीशमजमक्षयमव्ययम् ॥ १.२७॥
आद्यं सुसूक्ष्मं विश्वेशं ब्रह्मादीन् प्रणिपत्य च ।
इतिहासपुराणज्ञं वेदवेदाङ्गपारगम् ॥ १.२८॥
सर्वशास्त्रार्थतत्त्वज्ञं पराशरसुतं प्रभुम् ।
गुरुं प्रणम्य वक्ष्यामि पुराणं वेदसम्मितम् ॥ १.२९॥
कथयामि यथा पूर्वं दक्षाद्यैर्मुनिसत्तमैः ।
पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः ॥ १.३०॥
शृणुध्वं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ।
कथ्यमानां मया चित्रां बह्वर्थां श्रुतिविस्तराम् ॥ १.३१॥
यस्त्विमां धारयेन् नित्यं शृणुयाद् वाप्यभीक्ष्णशः ।
स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ॥ १.३२॥
अव्यक्तं कारणं यत् तन् नित्यं सदसदात्मकम् ।
प्रधानं पुरुषस्तस्मान् निर्ममे विश्वमीश्वरः ॥ १.३३॥
तं बुध्यध्वं मुनिश्रेष्ठा ब्रह्माणममितौजसम् ।
स्रष्टारं सर्वभूतानां नारायणपरायणम् ॥ १.३४॥
अहंकारस्तु महतस्तस्माद् भूतानि जज्ञिरे ।
भूतभेदाश्च भूतेभ्य इति सर्गः सनातनः ॥ १.३५॥
विस्तरावयवं चैव यथाप्रज्ञं यथाश्रुति ।
कीर्त्यमानं शृणुध्वं वः सर्वेषां कीर्तिवर्धनम् ॥ १.३६॥
कीर्तितं स्थिरकीर्तीनां सर्वेषां पुण्यवर्धनम् ।
ततः स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः ॥ १.३७॥
अप एव ससर्जादौ तासु वीर्यमथासृजत् ।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ १.३८॥
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ।
हिरण्यवर्णमभवत् तद् अण्डमुदकेशयम् ॥ १.३९॥
तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् ।
हिरण्यवर्णो भगवान् उषित्वा परिवत्सरम् ॥ १.४०॥
तद् अण्डमकरोद् द्वैधं दिवं भुवमथापि च ।
तयोः शकलयोर्मध्य आकाशमकरोत् प्रभुः ॥ १.४१॥
अप्सु पारिप्लवां पृथ्वीं दिशश्च दशधा दधे ।
तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् ॥ १.४२॥
ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन् प्रजापतीन् ।
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥ १.४३॥
वसिष्ठं च महातेजाः सोऽसृजत् सप्त मानसान् ।
सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ १.४४॥
नारायणात्मकानां तु सप्तानां ब्रह्मजन्मनाम् ।
ततोऽसृजत् पुरा ब्रह्मा रुद्रं रोषात्मसम्भवम् ॥ १.४५॥
सनत्कुमारं च विभुं पूर्वेषामपि पूर्वजम् ।
सप्तस्वेता अजायन्त प्रजा रुद्राश्च भो द्विजाः ॥ १.४६॥
स्कन्दः सनत्कुमारश्च तेजः संक्षिप्य तिष्ठतः ।
तेषां सप्त महावंशा दिव्या देवगणान्विताः ॥ १.४७॥
क्रियावन्तः प्रजावन्तो महर्षिभिरलंकृताः ।
विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ॥ १.४८॥
वयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह ।
ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥ १.४९॥
साध्यान् अजनयद् देवान् इत्येवमनुसंजगुः ।
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ १.५०॥
आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः ।
सृज्यमानाः प्रजा नैव विवर्धन्ते यदा तदा ॥ १.५१॥
द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् ।
अर्धेन नारी तस्यां तु सोऽसृजद् द्विविधाः प्रजाः ॥ १.५२॥
दिवं च पृथिवीं चैव महिम्ना व्याप्य तिष्ठति ।
विराजमसृजद् विष्णुः सोऽसृजत् पुरुषं विराट् ॥ १.५३॥
पुरुषं तं मनुं विद्यात् तस्य मन्वन्तरं स्मृतम् ।
द्वितीयं मानसस्यैतन् मनोरन्तरमुच्यते ॥ १.५४॥
स वैराजः प्रजासर्गं ससर्ज पुरुषः प्रभुः ।
नारायणविसर्गस्य प्रजास्तस्याप्ययोनिजाः ॥ १.५५॥
आयुष्मान् कीर्तिमान् पुण्य ।
प्रजावांश्च भवेन् नरः ।
आदिसर्गं विदित्वेमं यथेष्टां चाप्नुयाद् गतिम् ॥ १.५६॥