सर्ग (chapter):  

वाल्मीकिरामायणअयोध्याकाण्ड।
सर्ग॥

१॥

कस्यचित्त्वथकालस्यराजादशरथःसुतम्।
भरतंकेकयीपुत्रमब्रवीद्रघुनन्दनः१॥

अयंकेकयराजस्यपुत्रोवसतिपुत्रक।
त्वांनेतुमागतोवीरयुधाजिन्मातुलस्तव२॥

श्रुत्वादशरथस्यैतद्भरतःकेकयीसुतः।
गमनायाभिचक्रामशत्रुघ्नसहितस्तदा३॥

आपृच्छ्यपितरंशूरोरामंचाक्लिष्टकारिणम्।
मातॄंश्चापिनरश्रेष्ठःशत्रुघ्नसहितोययौ४॥

युधाजित्प्राप्यभरतंसशत्रुघ्नंप्रहर्षितः।
स्वपुरंप्राविशद्वीरःपितातस्यतुतोषह५॥

सतत्रन्यवसद्भ्रात्रासहसत्कारसत्कृतः।
मातुलेनाश्वपतिनापुत्रस्नेहेनलालितः६॥

तत्रापिनिवसन्तौतौतर्प्यमाणौचकामतः।
भ्रातरौस्मरतांवीरौवृद्धंदशरथंनृपम्७॥

राजापितौमहातेजाःसस्मारप्रोषितौसुतौ।
उभौभरतशत्रुघ्नौमहेन्द्रवरुणोपमौ८॥

सर्वएवतुतस्येष्टाश्चत्वारःपुरुषर्षभाः।
स्वशरीराद्विनिर्वृत्ताश्चत्वारइवबाहवः९॥

तेषामपिमहातेजारामोरतिकरःपितुः।
स्वयम्भूरिवभूतानांबभूवगुणवत्तरः१०॥

गतेचभरतेरामोलक्ष्मणश्चमहाबलः।
पितरंदेवसङ्काशंपूजयामासतुस्तदा११॥

पितुराज्ञांपुरस्कृत्यपौरकार्याणिसर्वशः।
चकाररामोधर्मात्माप्रियाणिचहितानिच१२॥

मातृभ्योमातृकार्याणिकृत्वापरमयन्त्रितः।
गुरूणांगुरुकार्याणिकालेकालेऽन्ववैक्षत१३॥

एवंदशरथःप्रीतोब्राह्मणानैगमास्तथा।
रामस्यशीलवृत्तेनसर्वेविषयवासिनः१४॥

सहिनित्यंप्रशान्तात्मामृदुपूर्वंचभाषते।
उच्यमानोऽपिपरुषंनोत्तरंप्रतिपद्यते१५॥

कथंचिदुपकारेणकृतेनैकेनतुष्यति।
नस्मरत्यपकाराणांशतमप्यात्मवत्तया१६॥

शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्चसज्जनैः।
कथयन्नास्तवैनित्यमस्त्रयोग्यान्तरेष्वपि१७॥

कल्याणाभिजनःसाधुरदीनःसत्यवागृजुः।
वृद्धैरभिविनीतश्चद्विजैर्धर्मार्थदर्शिभिः१८॥

धर्मार्थकामतत्त्वज्ञःस्मृतिमान्प्रतिभावनान्।
लौकिकेसमयाचरेकृतकल्पोविशारदः१९॥

शास्त्रज्ञश्चकृतज्ञश्चपुरुषान्तरकोविदः।
यःप्रग्रहानुग्रहयोर्यथान्यायंविचक्षणः२०॥

आयकर्मण्युपायज्ञःसन्दृष्टव्ययकर्मवित्।
श्रैष्ठ्यंशास्त्रसमूहेषुप्राप्तोव्यामिश्रकेष्वपि२१॥

अर्थधर्मौचसङ्गृह्यसुखतन्त्रोनचालसः।
वैहारिकाणांशिल्पानांविज्ञातार्थविभागवित्२२॥

आरोहेविनयेचैवयुक्तोवारणवाजिनाम्।
धनुर्वेदविदांश्रेष्ठोलोकेऽतिरथसंमतः२३॥

अभियाताप्रहर्ताचसेनानयविशारदः।
अप्रधृष्यश्चसङ्ग्रामेक्रुद्धैरपिसुरासुरैः२४॥

अनसूयोजितक्रोधोनदृप्तोनचमत्सरी।
नचावमन्ताभूतानांनचकालवशानुगः२५॥

एवंश्रैष्ठैर्गुणैर्युक्तःप्रजानांपार्थिवात्मजः।
संमतस्त्रिषुलोकेषुवसुधायाःक्षमागुणैः॥

बुद्ध्याबृहस्पतेस्तुल्योवीर्येणापिशचीपतेः२६।
तथासर्वप्रजाकान्तैःप्रीतिसञ्जननैःपितुः॥

गुणैर्विरुरुचेरामोदीप्तःसूर्यइवांशुभिः२७।
तमेवंवृत्तसम्पन्नमप्रधृष्यपराक्रमम्॥

लोकपालोपमंनाथमकामयतमेदिनी२८।
एतैस्तुबहुभिर्युक्तंगुणैरनुपमैःसुतम्॥

दृष्ट्वादशरथोराजाचक्रेचिन्तांपरन्तपः२९।
एषाह्यस्यपराप्रीतिर्हृदिसम्परिवर्तते॥

कदानामसुतंद्रक्ष्याम्यभिषिक्तमहंप्रियम्३०।
वृद्धिकामोहिलोकस्यसर्वभूतानुकम्पनः॥

मत्तःप्रियतरोलोकेपर्जन्यइववृष्टिमान्३१।
यमशक्रसमोवीर्येबृहस्पतिसमोमतौ॥

महीधरसमोधृत्यांमत्तश्चगुणवत्तरः३२।
महीमहमिमांकृत्स्नामधितिष्ठन्तमात्मजम्॥

अनेनवयसादृष्ट्वायथास्वर्गमवाप्नुयाम्३३।
तंसमीक्ष्यमहाराजोयुक्तंसमुदितैर्गुणैः॥

निश्चित्यसचिवैःसार्धंयुवराजममन्यत३४।
नानानगरवास्तव्यान्पृथग्जानपदानपि॥

समानिनायमेदिन्याःप्रधानान्पृथिवीपतिः३५।
अथराजवितीर्णेषुविविधेष्वासनेषुच॥

राजानमेवाभिमुखानिषेदुर्नियतानृपाः३६।
सलब्धमानैर्विनयान्वितैर्नृपैः॥

पुरालयैर्जानपदैश्चमानवैः।
उपोपविष्टैर्नृपतिर्वृतोबभौ॥

सहस्रचक्षुर्भगवानिवामरैः३७।